1st month - शब्दानां धातूनां कण्ठस्थीकरणम् । वर्णज्ञानम् ।
2-3 month- तर्कसङ्ग्रहस्य लघुकौमुदीस्थानां सूत्राणां च कण्ठस्थीकरणम् । संस्कृतभाषाज्ञानम् ।
4-7 month - तर्कसङ्ग्रहस्य प्रमेयपाठः + व्याकरणस्य प्रमेयपाठः ।
8-12 month - तर्कसङ्ग्रहस्य प्रमेयपाठः + सर्वदर्शनपरिचयः (चार्वाक-बौद्ध-जैन-षड्दर्शन-द्वैत-विशिष्टाद्वैत-अद्वैतमतानाम् अलङ्कारस्य छन्दसः च परिचयः)
न्यायविभागः -
1-3 month - न्यायबोधिनी
4-7 month - तर्कसङ्ग्रहदीपिका
8-12 month - न्यायसिद्धान्तमुक्तावली
व्याकरणविभागः -
1-6 month- अव्ययान्ता लघुकौमुदी
7-12 month - लकारार्थप्रक्रियान्ता लघुकौमुदी
1-6 month - दिनकरी + अवशिष्टा लघुकौमुदी
After 2.5 years of basic learnings, Student can choose any one main subject as showed below.