वेदाङ्गम्
शिक्षा - पाणिनीयशिक्षा – पञ्जिकाभाष्यम् ।
पाणिनीयशिक्षासूत्राणि ।
छन्दः – पिङ्गलच्छन्दः – हलायुधव्याख्या ।
ज्योतिषम् - लगधज्योतिषम् ।
कल्पसूत्राणि – आश्वलायनश्रौतसूत्रम् – नारायणवृत्तिः ।
आश्वलायनगृह्यसूत्रम् - नारायणवृत्तिः ।
वासिष्ठधर्मसूत्रम् –
निरुक्तम् – दुर्गाचार्यवृत्तिः ।
व्याकरणम् – अष्टाध्यायी – सिद्धान्तकौमुदी । परिभाषेन्दुशेखरः ।
प्रातिशाख्यम् – उव्वटभाष्यम् ।
ऋग्वेदसायणभाष्यम् – उपोद्घातभाष्यम् । प्रथमोऽध्यायः ।
॥ वेदाङ्गपरीक्षा-पाठ्यक्रमः ॥
1) शिक्षा + छन्दः
2) ज्योतिषम् + मुहूर्तमार्ताण्डः
3) सिद्धान्तकौमुदी – पूर्वार्धम्
4) सिद्धान्तकौमुदी – उत्तरार्धम्
5) सिद्धान्तकौमुदी – स्वरवैदिकप्रक्रिया
6) परिभाषेन्दुशेखरः
7) आश्वलायनश्रौतसूत्रम् – १-३ अध्यायाः ।
8) आश्वलायनश्रौतसूत्रम् – ४-६ अध्यायाः
9) आश्वलायनश्रौतसूत्रम् – उत्तरषट्कम् ।
10) आश्वलायनगृह्यसूत्रम्
11) निरुक्तम् - १-३ अध्यायाः ।
12) निरुक्तम् – ४-६ अध्यायाः
13) निरुक्तम् – उत्तरार्धम्
14) प्रातिशाख्यम् –
15) प्रातिशाख्यम् –
16) सायणभाष्यम् – उपोद्घातभाष्यम्
17) सायणभाष्यम् – प्रथमोऽध्यायः